Declension table of ?muhūrtamādhavīya

Deva

NeuterSingularDualPlural
Nominativemuhūrtamādhavīyam muhūrtamādhavīye muhūrtamādhavīyāni
Vocativemuhūrtamādhavīya muhūrtamādhavīye muhūrtamādhavīyāni
Accusativemuhūrtamādhavīyam muhūrtamādhavīye muhūrtamādhavīyāni
Instrumentalmuhūrtamādhavīyena muhūrtamādhavīyābhyām muhūrtamādhavīyaiḥ
Dativemuhūrtamādhavīyāya muhūrtamādhavīyābhyām muhūrtamādhavīyebhyaḥ
Ablativemuhūrtamādhavīyāt muhūrtamādhavīyābhyām muhūrtamādhavīyebhyaḥ
Genitivemuhūrtamādhavīyasya muhūrtamādhavīyayoḥ muhūrtamādhavīyānām
Locativemuhūrtamādhavīye muhūrtamādhavīyayoḥ muhūrtamādhavīyeṣu

Compound muhūrtamādhavīya -

Adverb -muhūrtamādhavīyam -muhūrtamādhavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria