Declension table of ?muhūrtalakṣaṇapaṭala

Deva

NeuterSingularDualPlural
Nominativemuhūrtalakṣaṇapaṭalam muhūrtalakṣaṇapaṭale muhūrtalakṣaṇapaṭalāni
Vocativemuhūrtalakṣaṇapaṭala muhūrtalakṣaṇapaṭale muhūrtalakṣaṇapaṭalāni
Accusativemuhūrtalakṣaṇapaṭalam muhūrtalakṣaṇapaṭale muhūrtalakṣaṇapaṭalāni
Instrumentalmuhūrtalakṣaṇapaṭalena muhūrtalakṣaṇapaṭalābhyām muhūrtalakṣaṇapaṭalaiḥ
Dativemuhūrtalakṣaṇapaṭalāya muhūrtalakṣaṇapaṭalābhyām muhūrtalakṣaṇapaṭalebhyaḥ
Ablativemuhūrtalakṣaṇapaṭalāt muhūrtalakṣaṇapaṭalābhyām muhūrtalakṣaṇapaṭalebhyaḥ
Genitivemuhūrtalakṣaṇapaṭalasya muhūrtalakṣaṇapaṭalayoḥ muhūrtalakṣaṇapaṭalānām
Locativemuhūrtalakṣaṇapaṭale muhūrtalakṣaṇapaṭalayoḥ muhūrtalakṣaṇapaṭaleṣu

Compound muhūrtalakṣaṇapaṭala -

Adverb -muhūrtalakṣaṇapaṭalam -muhūrtalakṣaṇapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria