Declension table of ?mugdhekṣaṇā

Deva

FeminineSingularDualPlural
Nominativemugdhekṣaṇā mugdhekṣaṇe mugdhekṣaṇāḥ
Vocativemugdhekṣaṇe mugdhekṣaṇe mugdhekṣaṇāḥ
Accusativemugdhekṣaṇām mugdhekṣaṇe mugdhekṣaṇāḥ
Instrumentalmugdhekṣaṇayā mugdhekṣaṇābhyām mugdhekṣaṇābhiḥ
Dativemugdhekṣaṇāyai mugdhekṣaṇābhyām mugdhekṣaṇābhyaḥ
Ablativemugdhekṣaṇāyāḥ mugdhekṣaṇābhyām mugdhekṣaṇābhyaḥ
Genitivemugdhekṣaṇāyāḥ mugdhekṣaṇayoḥ mugdhekṣaṇānām
Locativemugdhekṣaṇāyām mugdhekṣaṇayoḥ mugdhekṣaṇāsu

Adverb -mugdhekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria