Declension table of ?mugdhasvabhāvā

Deva

FeminineSingularDualPlural
Nominativemugdhasvabhāvā mugdhasvabhāve mugdhasvabhāvāḥ
Vocativemugdhasvabhāve mugdhasvabhāve mugdhasvabhāvāḥ
Accusativemugdhasvabhāvām mugdhasvabhāve mugdhasvabhāvāḥ
Instrumentalmugdhasvabhāvayā mugdhasvabhāvābhyām mugdhasvabhāvābhiḥ
Dativemugdhasvabhāvāyai mugdhasvabhāvābhyām mugdhasvabhāvābhyaḥ
Ablativemugdhasvabhāvāyāḥ mugdhasvabhāvābhyām mugdhasvabhāvābhyaḥ
Genitivemugdhasvabhāvāyāḥ mugdhasvabhāvayoḥ mugdhasvabhāvānām
Locativemugdhasvabhāvāyām mugdhasvabhāvayoḥ mugdhasvabhāvāsu

Adverb -mugdhasvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria