Declension table of ?mugdhasvabhāva

Deva

MasculineSingularDualPlural
Nominativemugdhasvabhāvaḥ mugdhasvabhāvau mugdhasvabhāvāḥ
Vocativemugdhasvabhāva mugdhasvabhāvau mugdhasvabhāvāḥ
Accusativemugdhasvabhāvam mugdhasvabhāvau mugdhasvabhāvān
Instrumentalmugdhasvabhāvena mugdhasvabhāvābhyām mugdhasvabhāvaiḥ mugdhasvabhāvebhiḥ
Dativemugdhasvabhāvāya mugdhasvabhāvābhyām mugdhasvabhāvebhyaḥ
Ablativemugdhasvabhāvāt mugdhasvabhāvābhyām mugdhasvabhāvebhyaḥ
Genitivemugdhasvabhāvasya mugdhasvabhāvayoḥ mugdhasvabhāvānām
Locativemugdhasvabhāve mugdhasvabhāvayoḥ mugdhasvabhāveṣu

Compound mugdhasvabhāva -

Adverb -mugdhasvabhāvam -mugdhasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria