Declension table of ?mugdhakathā

Deva

FeminineSingularDualPlural
Nominativemugdhakathā mugdhakathe mugdhakathāḥ
Vocativemugdhakathe mugdhakathe mugdhakathāḥ
Accusativemugdhakathām mugdhakathe mugdhakathāḥ
Instrumentalmugdhakathayā mugdhakathābhyām mugdhakathābhiḥ
Dativemugdhakathāyai mugdhakathābhyām mugdhakathābhyaḥ
Ablativemugdhakathāyāḥ mugdhakathābhyām mugdhakathābhyaḥ
Genitivemugdhakathāyāḥ mugdhakathayoḥ mugdhakathānām
Locativemugdhakathāyām mugdhakathayoḥ mugdhakathāsu

Adverb -mugdhakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria