Declension table of ?mugdhadṛśā

Deva

FeminineSingularDualPlural
Nominativemugdhadṛśā mugdhadṛśe mugdhadṛśāḥ
Vocativemugdhadṛśe mugdhadṛśe mugdhadṛśāḥ
Accusativemugdhadṛśām mugdhadṛśe mugdhadṛśāḥ
Instrumentalmugdhadṛśayā mugdhadṛśābhyām mugdhadṛśābhiḥ
Dativemugdhadṛśāyai mugdhadṛśābhyām mugdhadṛśābhyaḥ
Ablativemugdhadṛśāyāḥ mugdhadṛśābhyām mugdhadṛśābhyaḥ
Genitivemugdhadṛśāyāḥ mugdhadṛśayoḥ mugdhadṛśānām
Locativemugdhadṛśāyām mugdhadṛśayoḥ mugdhadṛśāsu

Adverb -mugdhadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria