Declension table of mudrita

Deva

NeuterSingularDualPlural
Nominativemudritam mudrite mudritāni
Vocativemudrita mudrite mudritāni
Accusativemudritam mudrite mudritāni
Instrumentalmudritena mudritābhyām mudritaiḥ
Dativemudritāya mudritābhyām mudritebhyaḥ
Ablativemudritāt mudritābhyām mudritebhyaḥ
Genitivemudritasya mudritayoḥ mudritānām
Locativemudrite mudritayoḥ mudriteṣu

Compound mudrita -

Adverb -mudritam -mudritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria