Declension table of ?mudrārākṣasapūrvapīṭhikā

Deva

FeminineSingularDualPlural
Nominativemudrārākṣasapūrvapīṭhikā mudrārākṣasapūrvapīṭhike mudrārākṣasapūrvapīṭhikāḥ
Vocativemudrārākṣasapūrvapīṭhike mudrārākṣasapūrvapīṭhike mudrārākṣasapūrvapīṭhikāḥ
Accusativemudrārākṣasapūrvapīṭhikām mudrārākṣasapūrvapīṭhike mudrārākṣasapūrvapīṭhikāḥ
Instrumentalmudrārākṣasapūrvapīṭhikayā mudrārākṣasapūrvapīṭhikābhyām mudrārākṣasapūrvapīṭhikābhiḥ
Dativemudrārākṣasapūrvapīṭhikāyai mudrārākṣasapūrvapīṭhikābhyām mudrārākṣasapūrvapīṭhikābhyaḥ
Ablativemudrārākṣasapūrvapīṭhikāyāḥ mudrārākṣasapūrvapīṭhikābhyām mudrārākṣasapūrvapīṭhikābhyaḥ
Genitivemudrārākṣasapūrvapīṭhikāyāḥ mudrārākṣasapūrvapīṭhikayoḥ mudrārākṣasapūrvapīṭhikānām
Locativemudrārākṣasapūrvapīṭhikāyām mudrārākṣasapūrvapīṭhikayoḥ mudrārākṣasapūrvapīṭhikāsu

Adverb -mudrārākṣasapūrvapīṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria