Declension table of ?mudrārākṣasaprakāśa

Deva

MasculineSingularDualPlural
Nominativemudrārākṣasaprakāśaḥ mudrārākṣasaprakāśau mudrārākṣasaprakāśāḥ
Vocativemudrārākṣasaprakāśa mudrārākṣasaprakāśau mudrārākṣasaprakāśāḥ
Accusativemudrārākṣasaprakāśam mudrārākṣasaprakāśau mudrārākṣasaprakāśān
Instrumentalmudrārākṣasaprakāśena mudrārākṣasaprakāśābhyām mudrārākṣasaprakāśaiḥ mudrārākṣasaprakāśebhiḥ
Dativemudrārākṣasaprakāśāya mudrārākṣasaprakāśābhyām mudrārākṣasaprakāśebhyaḥ
Ablativemudrārākṣasaprakāśāt mudrārākṣasaprakāśābhyām mudrārākṣasaprakāśebhyaḥ
Genitivemudrārākṣasaprakāśasya mudrārākṣasaprakāśayoḥ mudrārākṣasaprakāśānām
Locativemudrārākṣasaprakāśe mudrārākṣasaprakāśayoḥ mudrārākṣasaprakāśeṣu

Compound mudrārākṣasaprakāśa -

Adverb -mudrārākṣasaprakāśam -mudrārākṣasaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria