Declension table of ?mudrārṇavalakṣaṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativemudrārṇavalakṣaṇaṭīkā mudrārṇavalakṣaṇaṭīke mudrārṇavalakṣaṇaṭīkāḥ
Vocativemudrārṇavalakṣaṇaṭīke mudrārṇavalakṣaṇaṭīke mudrārṇavalakṣaṇaṭīkāḥ
Accusativemudrārṇavalakṣaṇaṭīkām mudrārṇavalakṣaṇaṭīke mudrārṇavalakṣaṇaṭīkāḥ
Instrumentalmudrārṇavalakṣaṇaṭīkayā mudrārṇavalakṣaṇaṭīkābhyām mudrārṇavalakṣaṇaṭīkābhiḥ
Dativemudrārṇavalakṣaṇaṭīkāyai mudrārṇavalakṣaṇaṭīkābhyām mudrārṇavalakṣaṇaṭīkābhyaḥ
Ablativemudrārṇavalakṣaṇaṭīkāyāḥ mudrārṇavalakṣaṇaṭīkābhyām mudrārṇavalakṣaṇaṭīkābhyaḥ
Genitivemudrārṇavalakṣaṇaṭīkāyāḥ mudrārṇavalakṣaṇaṭīkayoḥ mudrārṇavalakṣaṇaṭīkānām
Locativemudrārṇavalakṣaṇaṭīkāyām mudrārṇavalakṣaṇaṭīkayoḥ mudrārṇavalakṣaṇaṭīkāsu

Adverb -mudrārṇavalakṣaṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria