Declension table of ?mudrāṅka

Deva

MasculineSingularDualPlural
Nominativemudrāṅkaḥ mudrāṅkau mudrāṅkāḥ
Vocativemudrāṅka mudrāṅkau mudrāṅkāḥ
Accusativemudrāṅkam mudrāṅkau mudrāṅkān
Instrumentalmudrāṅkeṇa mudrāṅkābhyām mudrāṅkaiḥ mudrāṅkebhiḥ
Dativemudrāṅkāya mudrāṅkābhyām mudrāṅkebhyaḥ
Ablativemudrāṅkāt mudrāṅkābhyām mudrāṅkebhyaḥ
Genitivemudrāṅkasya mudrāṅkayoḥ mudrāṅkāṇām
Locativemudrāṅke mudrāṅkayoḥ mudrāṅkeṣu

Compound mudrāṅka -

Adverb -mudrāṅkam -mudrāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria