Declension table of ?mudrābala

Deva

NeuterSingularDualPlural
Nominativemudrābalam mudrābale mudrābalāni
Vocativemudrābala mudrābale mudrābalāni
Accusativemudrābalam mudrābale mudrābalāni
Instrumentalmudrābalena mudrābalābhyām mudrābalaiḥ
Dativemudrābalāya mudrābalābhyām mudrābalebhyaḥ
Ablativemudrābalāt mudrābalābhyām mudrābalebhyaḥ
Genitivemudrābalasya mudrābalayoḥ mudrābalānām
Locativemudrābale mudrābalayoḥ mudrābaleṣu

Compound mudrābala -

Adverb -mudrābalam -mudrābalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria