Declension table of ?mudgaraparṇaka

Deva

MasculineSingularDualPlural
Nominativemudgaraparṇakaḥ mudgaraparṇakau mudgaraparṇakāḥ
Vocativemudgaraparṇaka mudgaraparṇakau mudgaraparṇakāḥ
Accusativemudgaraparṇakam mudgaraparṇakau mudgaraparṇakān
Instrumentalmudgaraparṇakena mudgaraparṇakābhyām mudgaraparṇakaiḥ mudgaraparṇakebhiḥ
Dativemudgaraparṇakāya mudgaraparṇakābhyām mudgaraparṇakebhyaḥ
Ablativemudgaraparṇakāt mudgaraparṇakābhyām mudgaraparṇakebhyaḥ
Genitivemudgaraparṇakasya mudgaraparṇakayoḥ mudgaraparṇakānām
Locativemudgaraparṇake mudgaraparṇakayoḥ mudgaraparṇakeṣu

Compound mudgaraparṇaka -

Adverb -mudgaraparṇakam -mudgaraparṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria