Declension table of ?mudāyuta

Deva

MasculineSingularDualPlural
Nominativemudāyutaḥ mudāyutau mudāyutāḥ
Vocativemudāyuta mudāyutau mudāyutāḥ
Accusativemudāyutam mudāyutau mudāyutān
Instrumentalmudāyutena mudāyutābhyām mudāyutaiḥ mudāyutebhiḥ
Dativemudāyutāya mudāyutābhyām mudāyutebhyaḥ
Ablativemudāyutāt mudāyutābhyām mudāyutebhyaḥ
Genitivemudāyutasya mudāyutayoḥ mudāyutānām
Locativemudāyute mudāyutayoḥ mudāyuteṣu

Compound mudāyuta -

Adverb -mudāyutam -mudāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria