Declension table of ?mudāvasu

Deva

MasculineSingularDualPlural
Nominativemudāvasuḥ mudāvasū mudāvasavaḥ
Vocativemudāvaso mudāvasū mudāvasavaḥ
Accusativemudāvasum mudāvasū mudāvasūn
Instrumentalmudāvasunā mudāvasubhyām mudāvasubhiḥ
Dativemudāvasave mudāvasubhyām mudāvasubhyaḥ
Ablativemudāvasoḥ mudāvasubhyām mudāvasubhyaḥ
Genitivemudāvasoḥ mudāvasvoḥ mudāvasūnām
Locativemudāvasau mudāvasvoḥ mudāvasuṣu

Compound mudāvasu -

Adverb -mudāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria