Declension table of ?muṣkaśopha

Deva

MasculineSingularDualPlural
Nominativemuṣkaśophaḥ muṣkaśophau muṣkaśophāḥ
Vocativemuṣkaśopha muṣkaśophau muṣkaśophāḥ
Accusativemuṣkaśopham muṣkaśophau muṣkaśophān
Instrumentalmuṣkaśophena muṣkaśophābhyām muṣkaśophaiḥ muṣkaśophebhiḥ
Dativemuṣkaśophāya muṣkaśophābhyām muṣkaśophebhyaḥ
Ablativemuṣkaśophāt muṣkaśophābhyām muṣkaśophebhyaḥ
Genitivemuṣkaśophasya muṣkaśophayoḥ muṣkaśophānām
Locativemuṣkaśophe muṣkaśophayoḥ muṣkaśopheṣu

Compound muṣkaśopha -

Adverb -muṣkaśopham -muṣkaśophāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria