Declension table of ?muṣkabhāra

Deva

MasculineSingularDualPlural
Nominativemuṣkabhāraḥ muṣkabhārau muṣkabhārāḥ
Vocativemuṣkabhāra muṣkabhārau muṣkabhārāḥ
Accusativemuṣkabhāram muṣkabhārau muṣkabhārān
Instrumentalmuṣkabhāreṇa muṣkabhārābhyām muṣkabhāraiḥ muṣkabhārebhiḥ
Dativemuṣkabhārāya muṣkabhārābhyām muṣkabhārebhyaḥ
Ablativemuṣkabhārāt muṣkabhārābhyām muṣkabhārebhyaḥ
Genitivemuṣkabhārasya muṣkabhārayoḥ muṣkabhārāṇām
Locativemuṣkabhāre muṣkabhārayoḥ muṣkabhāreṣu

Compound muṣkabhāra -

Adverb -muṣkabhāram -muṣkabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria