Declension table of ?muṣitatrapa

Deva

NeuterSingularDualPlural
Nominativemuṣitatrapam muṣitatrape muṣitatrapāṇi
Vocativemuṣitatrapa muṣitatrape muṣitatrapāṇi
Accusativemuṣitatrapam muṣitatrape muṣitatrapāṇi
Instrumentalmuṣitatrapeṇa muṣitatrapābhyām muṣitatrapaiḥ
Dativemuṣitatrapāya muṣitatrapābhyām muṣitatrapebhyaḥ
Ablativemuṣitatrapāt muṣitatrapābhyām muṣitatrapebhyaḥ
Genitivemuṣitatrapasya muṣitatrapayoḥ muṣitatrapāṇām
Locativemuṣitatrape muṣitatrapayoḥ muṣitatrapeṣu

Compound muṣitatrapa -

Adverb -muṣitatrapam -muṣitatrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria