Declension table of ?muṣṭitā

Deva

FeminineSingularDualPlural
Nominativemuṣṭitā muṣṭite muṣṭitāḥ
Vocativemuṣṭite muṣṭite muṣṭitāḥ
Accusativemuṣṭitām muṣṭite muṣṭitāḥ
Instrumentalmuṣṭitayā muṣṭitābhyām muṣṭitābhiḥ
Dativemuṣṭitāyai muṣṭitābhyām muṣṭitābhyaḥ
Ablativemuṣṭitāyāḥ muṣṭitābhyām muṣṭitābhyaḥ
Genitivemuṣṭitāyāḥ muṣṭitayoḥ muṣṭitānām
Locativemuṣṭitāyām muṣṭitayoḥ muṣṭitāsu

Adverb -muṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria