Declension table of ?muṣṭipraśnacintana

Deva

NeuterSingularDualPlural
Nominativemuṣṭipraśnacintanam muṣṭipraśnacintane muṣṭipraśnacintanāni
Vocativemuṣṭipraśnacintana muṣṭipraśnacintane muṣṭipraśnacintanāni
Accusativemuṣṭipraśnacintanam muṣṭipraśnacintane muṣṭipraśnacintanāni
Instrumentalmuṣṭipraśnacintanena muṣṭipraśnacintanābhyām muṣṭipraśnacintanaiḥ
Dativemuṣṭipraśnacintanāya muṣṭipraśnacintanābhyām muṣṭipraśnacintanebhyaḥ
Ablativemuṣṭipraśnacintanāt muṣṭipraśnacintanābhyām muṣṭipraśnacintanebhyaḥ
Genitivemuṣṭipraśnacintanasya muṣṭipraśnacintanayoḥ muṣṭipraśnacintanānām
Locativemuṣṭipraśnacintane muṣṭipraśnacintanayoḥ muṣṭipraśnacintaneṣu

Compound muṣṭipraśnacintana -

Adverb -muṣṭipraśnacintanam -muṣṭipraśnacintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria