Declension table of ?muṣṭimukha

Deva

MasculineSingularDualPlural
Nominativemuṣṭimukhaḥ muṣṭimukhau muṣṭimukhāḥ
Vocativemuṣṭimukha muṣṭimukhau muṣṭimukhāḥ
Accusativemuṣṭimukham muṣṭimukhau muṣṭimukhān
Instrumentalmuṣṭimukhena muṣṭimukhābhyām muṣṭimukhaiḥ muṣṭimukhebhiḥ
Dativemuṣṭimukhāya muṣṭimukhābhyām muṣṭimukhebhyaḥ
Ablativemuṣṭimukhāt muṣṭimukhābhyām muṣṭimukhebhyaḥ
Genitivemuṣṭimukhasya muṣṭimukhayoḥ muṣṭimukhānām
Locativemuṣṭimukhe muṣṭimukhayoḥ muṣṭimukheṣu

Compound muṣṭimukha -

Adverb -muṣṭimukham -muṣṭimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria