Declension table of ?muṣṭimeya

Deva

NeuterSingularDualPlural
Nominativemuṣṭimeyam muṣṭimeye muṣṭimeyāni
Vocativemuṣṭimeya muṣṭimeye muṣṭimeyāni
Accusativemuṣṭimeyam muṣṭimeye muṣṭimeyāni
Instrumentalmuṣṭimeyena muṣṭimeyābhyām muṣṭimeyaiḥ
Dativemuṣṭimeyāya muṣṭimeyābhyām muṣṭimeyebhyaḥ
Ablativemuṣṭimeyāt muṣṭimeyābhyām muṣṭimeyebhyaḥ
Genitivemuṣṭimeyasya muṣṭimeyayoḥ muṣṭimeyānām
Locativemuṣṭimeye muṣṭimeyayoḥ muṣṭimeyeṣu

Compound muṣṭimeya -

Adverb -muṣṭimeyam -muṣṭimeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria