Declension table of ?muṣṭikaghna

Deva

MasculineSingularDualPlural
Nominativemuṣṭikaghnaḥ muṣṭikaghnau muṣṭikaghnāḥ
Vocativemuṣṭikaghna muṣṭikaghnau muṣṭikaghnāḥ
Accusativemuṣṭikaghnam muṣṭikaghnau muṣṭikaghnān
Instrumentalmuṣṭikaghnena muṣṭikaghnābhyām muṣṭikaghnaiḥ muṣṭikaghnebhiḥ
Dativemuṣṭikaghnāya muṣṭikaghnābhyām muṣṭikaghnebhyaḥ
Ablativemuṣṭikaghnāt muṣṭikaghnābhyām muṣṭikaghnebhyaḥ
Genitivemuṣṭikaghnasya muṣṭikaghnayoḥ muṣṭikaghnānām
Locativemuṣṭikaghne muṣṭikaghnayoḥ muṣṭikaghneṣu

Compound muṣṭikaghna -

Adverb -muṣṭikaghnam -muṣṭikaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria