Declension table of muṣṭika

Deva

MasculineSingularDualPlural
Nominativemuṣṭikaḥ muṣṭikau muṣṭikāḥ
Vocativemuṣṭika muṣṭikau muṣṭikāḥ
Accusativemuṣṭikam muṣṭikau muṣṭikān
Instrumentalmuṣṭikena muṣṭikābhyām muṣṭikaiḥ muṣṭikebhiḥ
Dativemuṣṭikāya muṣṭikābhyām muṣṭikebhyaḥ
Ablativemuṣṭikāt muṣṭikābhyām muṣṭikebhyaḥ
Genitivemuṣṭikasya muṣṭikayoḥ muṣṭikānām
Locativemuṣṭike muṣṭikayoḥ muṣṭikeṣu

Compound muṣṭika -

Adverb -muṣṭikam -muṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria