Declension table of ?muṣṭigraha

Deva

MasculineSingularDualPlural
Nominativemuṣṭigrahaḥ muṣṭigrahau muṣṭigrahāḥ
Vocativemuṣṭigraha muṣṭigrahau muṣṭigrahāḥ
Accusativemuṣṭigraham muṣṭigrahau muṣṭigrahān
Instrumentalmuṣṭigraheṇa muṣṭigrahābhyām muṣṭigrahaiḥ muṣṭigrahebhiḥ
Dativemuṣṭigrahāya muṣṭigrahābhyām muṣṭigrahebhyaḥ
Ablativemuṣṭigrahāt muṣṭigrahābhyām muṣṭigrahebhyaḥ
Genitivemuṣṭigrahasya muṣṭigrahayoḥ muṣṭigrahāṇām
Locativemuṣṭigrahe muṣṭigrahayoḥ muṣṭigraheṣu

Compound muṣṭigraha -

Adverb -muṣṭigraham -muṣṭigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria