Declension table of ?muṣṭigrāhya

Deva

MasculineSingularDualPlural
Nominativemuṣṭigrāhyaḥ muṣṭigrāhyau muṣṭigrāhyāḥ
Vocativemuṣṭigrāhya muṣṭigrāhyau muṣṭigrāhyāḥ
Accusativemuṣṭigrāhyam muṣṭigrāhyau muṣṭigrāhyān
Instrumentalmuṣṭigrāhyeṇa muṣṭigrāhyābhyām muṣṭigrāhyaiḥ muṣṭigrāhyebhiḥ
Dativemuṣṭigrāhyāya muṣṭigrāhyābhyām muṣṭigrāhyebhyaḥ
Ablativemuṣṭigrāhyāt muṣṭigrāhyābhyām muṣṭigrāhyebhyaḥ
Genitivemuṣṭigrāhyasya muṣṭigrāhyayoḥ muṣṭigrāhyāṇām
Locativemuṣṭigrāhye muṣṭigrāhyayoḥ muṣṭigrāhyeṣu

Compound muṣṭigrāhya -

Adverb -muṣṭigrāhyam -muṣṭigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria