Declension table of ?muṣṭidhaya

Deva

NeuterSingularDualPlural
Nominativemuṣṭidhayam muṣṭidhaye muṣṭidhayāni
Vocativemuṣṭidhaya muṣṭidhaye muṣṭidhayāni
Accusativemuṣṭidhayam muṣṭidhaye muṣṭidhayāni
Instrumentalmuṣṭidhayena muṣṭidhayābhyām muṣṭidhayaiḥ
Dativemuṣṭidhayāya muṣṭidhayābhyām muṣṭidhayebhyaḥ
Ablativemuṣṭidhayāt muṣṭidhayābhyām muṣṭidhayebhyaḥ
Genitivemuṣṭidhayasya muṣṭidhayayoḥ muṣṭidhayānām
Locativemuṣṭidhaye muṣṭidhayayoḥ muṣṭidhayeṣu

Compound muṣṭidhaya -

Adverb -muṣṭidhayam -muṣṭidhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria