Declension table of ?muṣṭibandha

Deva

MasculineSingularDualPlural
Nominativemuṣṭibandhaḥ muṣṭibandhau muṣṭibandhāḥ
Vocativemuṣṭibandha muṣṭibandhau muṣṭibandhāḥ
Accusativemuṣṭibandham muṣṭibandhau muṣṭibandhān
Instrumentalmuṣṭibandhena muṣṭibandhābhyām muṣṭibandhaiḥ muṣṭibandhebhiḥ
Dativemuṣṭibandhāya muṣṭibandhābhyām muṣṭibandhebhyaḥ
Ablativemuṣṭibandhāt muṣṭibandhābhyām muṣṭibandhebhyaḥ
Genitivemuṣṭibandhasya muṣṭibandhayoḥ muṣṭibandhānām
Locativemuṣṭibandhe muṣṭibandhayoḥ muṣṭibandheṣu

Compound muṣṭibandha -

Adverb -muṣṭibandham -muṣṭibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria