Declension table of ?muṣṭadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativemuṣṭadṛṣṭi muṣṭadṛṣṭinī muṣṭadṛṣṭīni
Vocativemuṣṭadṛṣṭi muṣṭadṛṣṭinī muṣṭadṛṣṭīni
Accusativemuṣṭadṛṣṭi muṣṭadṛṣṭinī muṣṭadṛṣṭīni
Instrumentalmuṣṭadṛṣṭinā muṣṭadṛṣṭibhyām muṣṭadṛṣṭibhiḥ
Dativemuṣṭadṛṣṭine muṣṭadṛṣṭibhyām muṣṭadṛṣṭibhyaḥ
Ablativemuṣṭadṛṣṭinaḥ muṣṭadṛṣṭibhyām muṣṭadṛṣṭibhyaḥ
Genitivemuṣṭadṛṣṭinaḥ muṣṭadṛṣṭinoḥ muṣṭadṛṣṭīnām
Locativemuṣṭadṛṣṭini muṣṭadṛṣṭinoḥ muṣṭadṛṣṭiṣu

Compound muṣṭadṛṣṭi -

Adverb -muṣṭadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria