Declension table of ?muṇḍīśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativemuṇḍīśvaratīrtham muṇḍīśvaratīrthe muṇḍīśvaratīrthāni
Vocativemuṇḍīśvaratīrtha muṇḍīśvaratīrthe muṇḍīśvaratīrthāni
Accusativemuṇḍīśvaratīrtham muṇḍīśvaratīrthe muṇḍīśvaratīrthāni
Instrumentalmuṇḍīśvaratīrthena muṇḍīśvaratīrthābhyām muṇḍīśvaratīrthaiḥ
Dativemuṇḍīśvaratīrthāya muṇḍīśvaratīrthābhyām muṇḍīśvaratīrthebhyaḥ
Ablativemuṇḍīśvaratīrthāt muṇḍīśvaratīrthābhyām muṇḍīśvaratīrthebhyaḥ
Genitivemuṇḍīśvaratīrthasya muṇḍīśvaratīrthayoḥ muṇḍīśvaratīrthānām
Locativemuṇḍīśvaratīrthe muṇḍīśvaratīrthayoḥ muṇḍīśvaratīrtheṣu

Compound muṇḍīśvaratīrtha -

Adverb -muṇḍīśvaratīrtham -muṇḍīśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria