Declension table of ?muṇḍaśayanāsanavārika

Deva

MasculineSingularDualPlural
Nominativemuṇḍaśayanāsanavārikaḥ muṇḍaśayanāsanavārikau muṇḍaśayanāsanavārikāḥ
Vocativemuṇḍaśayanāsanavārika muṇḍaśayanāsanavārikau muṇḍaśayanāsanavārikāḥ
Accusativemuṇḍaśayanāsanavārikam muṇḍaśayanāsanavārikau muṇḍaśayanāsanavārikān
Instrumentalmuṇḍaśayanāsanavārikeṇa muṇḍaśayanāsanavārikābhyām muṇḍaśayanāsanavārikaiḥ muṇḍaśayanāsanavārikebhiḥ
Dativemuṇḍaśayanāsanavārikāya muṇḍaśayanāsanavārikābhyām muṇḍaśayanāsanavārikebhyaḥ
Ablativemuṇḍaśayanāsanavārikāt muṇḍaśayanāsanavārikābhyām muṇḍaśayanāsanavārikebhyaḥ
Genitivemuṇḍaśayanāsanavārikasya muṇḍaśayanāsanavārikayoḥ muṇḍaśayanāsanavārikāṇām
Locativemuṇḍaśayanāsanavārike muṇḍaśayanāsanavārikayoḥ muṇḍaśayanāsanavārikeṣu

Compound muṇḍaśayanāsanavārika -

Adverb -muṇḍaśayanāsanavārikam -muṇḍaśayanāsanavārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria