Declension table of ?muṇḍanikā

Deva

FeminineSingularDualPlural
Nominativemuṇḍanikā muṇḍanike muṇḍanikāḥ
Vocativemuṇḍanike muṇḍanike muṇḍanikāḥ
Accusativemuṇḍanikām muṇḍanike muṇḍanikāḥ
Instrumentalmuṇḍanikayā muṇḍanikābhyām muṇḍanikābhiḥ
Dativemuṇḍanikāyai muṇḍanikābhyām muṇḍanikābhyaḥ
Ablativemuṇḍanikāyāḥ muṇḍanikābhyām muṇḍanikābhyaḥ
Genitivemuṇḍanikāyāḥ muṇḍanikayoḥ muṇḍanikānām
Locativemuṇḍanikāyām muṇḍanikayoḥ muṇḍanikāsu

Adverb -muṇḍanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria