Declension table of ?muṇḍamathanā

Deva

FeminineSingularDualPlural
Nominativemuṇḍamathanā muṇḍamathane muṇḍamathanāḥ
Vocativemuṇḍamathane muṇḍamathane muṇḍamathanāḥ
Accusativemuṇḍamathanām muṇḍamathane muṇḍamathanāḥ
Instrumentalmuṇḍamathanayā muṇḍamathanābhyām muṇḍamathanābhiḥ
Dativemuṇḍamathanāyai muṇḍamathanābhyām muṇḍamathanābhyaḥ
Ablativemuṇḍamathanāyāḥ muṇḍamathanābhyām muṇḍamathanābhyaḥ
Genitivemuṇḍamathanāyāḥ muṇḍamathanayoḥ muṇḍamathanānām
Locativemuṇḍamathanāyām muṇḍamathanayoḥ muṇḍamathanāsu

Adverb -muṇḍamathanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria