Declension table of ?muṇḍāsana

Deva

NeuterSingularDualPlural
Nominativemuṇḍāsanam muṇḍāsane muṇḍāsanāni
Vocativemuṇḍāsana muṇḍāsane muṇḍāsanāni
Accusativemuṇḍāsanam muṇḍāsane muṇḍāsanāni
Instrumentalmuṇḍāsanena muṇḍāsanābhyām muṇḍāsanaiḥ
Dativemuṇḍāsanāya muṇḍāsanābhyām muṇḍāsanebhyaḥ
Ablativemuṇḍāsanāt muṇḍāsanābhyām muṇḍāsanebhyaḥ
Genitivemuṇḍāsanasya muṇḍāsanayoḥ muṇḍāsanānām
Locativemuṇḍāsane muṇḍāsanayoḥ muṇḍāsaneṣu

Compound muṇḍāsana -

Adverb -muṇḍāsanam -muṇḍāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria