Declension table of ?mritasañjīvakā

Deva

FeminineSingularDualPlural
Nominativemritasañjīvakā mritasañjīvake mritasañjīvakāḥ
Vocativemritasañjīvake mritasañjīvake mritasañjīvakāḥ
Accusativemritasañjīvakām mritasañjīvake mritasañjīvakāḥ
Instrumentalmritasañjīvakayā mritasañjīvakābhyām mritasañjīvakābhiḥ
Dativemritasañjīvakāyai mritasañjīvakābhyām mritasañjīvakābhyaḥ
Ablativemritasañjīvakāyāḥ mritasañjīvakābhyām mritasañjīvakābhyaḥ
Genitivemritasañjīvakāyāḥ mritasañjīvakayoḥ mritasañjīvakānām
Locativemritasañjīvakāyām mritasañjīvakayoḥ mritasañjīvakāsu

Adverb -mritasañjīvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria