Declension table of ?mritasañjīvaka

Deva

NeuterSingularDualPlural
Nominativemritasañjīvakam mritasañjīvake mritasañjīvakāni
Vocativemritasañjīvaka mritasañjīvake mritasañjīvakāni
Accusativemritasañjīvakam mritasañjīvake mritasañjīvakāni
Instrumentalmritasañjīvakena mritasañjīvakābhyām mritasañjīvakaiḥ
Dativemritasañjīvakāya mritasañjīvakābhyām mritasañjīvakebhyaḥ
Ablativemritasañjīvakāt mritasañjīvakābhyām mritasañjīvakebhyaḥ
Genitivemritasañjīvakasya mritasañjīvakayoḥ mritasañjīvakānām
Locativemritasañjīvake mritasañjīvakayoḥ mritasañjīvakeṣu

Compound mritasañjīvaka -

Adverb -mritasañjīvakam -mritasañjīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria