Declension table of ?mrakṣita

Deva

NeuterSingularDualPlural
Nominativemrakṣitam mrakṣite mrakṣitāni
Vocativemrakṣita mrakṣite mrakṣitāni
Accusativemrakṣitam mrakṣite mrakṣitāni
Instrumentalmrakṣitena mrakṣitābhyām mrakṣitaiḥ
Dativemrakṣitāya mrakṣitābhyām mrakṣitebhyaḥ
Ablativemrakṣitāt mrakṣitābhyām mrakṣitebhyaḥ
Genitivemrakṣitasya mrakṣitayoḥ mrakṣitānām
Locativemrakṣite mrakṣitayoḥ mrakṣiteṣu

Compound mrakṣita -

Adverb -mrakṣitam -mrakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria