Declension table of ?mrakṣakṛtvan

Deva

NeuterSingularDualPlural
Nominativemrakṣakṛtva mrakṣakṛtvnī mrakṣakṛtvanī mrakṣakṛtvāni
Vocativemrakṣakṛtvan mrakṣakṛtva mrakṣakṛtvnī mrakṣakṛtvanī mrakṣakṛtvāni
Accusativemrakṣakṛtva mrakṣakṛtvnī mrakṣakṛtvanī mrakṣakṛtvāni
Instrumentalmrakṣakṛtvanā mrakṣakṛtvabhyām mrakṣakṛtvabhiḥ
Dativemrakṣakṛtvane mrakṣakṛtvabhyām mrakṣakṛtvabhyaḥ
Ablativemrakṣakṛtvanaḥ mrakṣakṛtvabhyām mrakṣakṛtvabhyaḥ
Genitivemrakṣakṛtvanaḥ mrakṣakṛtvanoḥ mrakṣakṛtvanām
Locativemrakṣakṛtvani mrakṣakṛtvanoḥ mrakṣakṛtvasu

Compound mrakṣakṛtva -

Adverb -mrakṣakṛtva -mrakṣakṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria