Declension table of ?mrakṣakṛtvan

Deva

MasculineSingularDualPlural
Nominativemrakṣakṛtvā mrakṣakṛtvānau mrakṣakṛtvānaḥ
Vocativemrakṣakṛtvan mrakṣakṛtvānau mrakṣakṛtvānaḥ
Accusativemrakṣakṛtvānam mrakṣakṛtvānau mrakṣakṛtvanaḥ
Instrumentalmrakṣakṛtvanā mrakṣakṛtvabhyām mrakṣakṛtvabhiḥ
Dativemrakṣakṛtvane mrakṣakṛtvabhyām mrakṣakṛtvabhyaḥ
Ablativemrakṣakṛtvanaḥ mrakṣakṛtvabhyām mrakṣakṛtvabhyaḥ
Genitivemrakṣakṛtvanaḥ mrakṣakṛtvanoḥ mrakṣakṛtvanām
Locativemrakṣakṛtvani mrakṣakṛtvanoḥ mrakṣakṛtvasu

Compound mrakṣakṛtva -

Adverb -mrakṣakṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria