Declension table of ?momahaṇa

Deva

MasculineSingularDualPlural
Nominativemomahaṇaḥ momahaṇau momahaṇāḥ
Vocativemomahaṇa momahaṇau momahaṇāḥ
Accusativemomahaṇam momahaṇau momahaṇān
Instrumentalmomahaṇena momahaṇābhyām momahaṇaiḥ momahaṇebhiḥ
Dativemomahaṇāya momahaṇābhyām momahaṇebhyaḥ
Ablativemomahaṇāt momahaṇābhyām momahaṇebhyaḥ
Genitivemomahaṇasya momahaṇayoḥ momahaṇānām
Locativemomahaṇe momahaṇayoḥ momahaṇeṣu

Compound momahaṇa -

Adverb -momahaṇam -momahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria