Declension table of ?mokṣopāyasāra

Deva

NeuterSingularDualPlural
Nominativemokṣopāyasāram mokṣopāyasāre mokṣopāyasārāṇi
Vocativemokṣopāyasāra mokṣopāyasāre mokṣopāyasārāṇi
Accusativemokṣopāyasāram mokṣopāyasāre mokṣopāyasārāṇi
Instrumentalmokṣopāyasāreṇa mokṣopāyasārābhyām mokṣopāyasāraiḥ
Dativemokṣopāyasārāya mokṣopāyasārābhyām mokṣopāyasārebhyaḥ
Ablativemokṣopāyasārāt mokṣopāyasārābhyām mokṣopāyasārebhyaḥ
Genitivemokṣopāyasārasya mokṣopāyasārayoḥ mokṣopāyasārāṇām
Locativemokṣopāyasāre mokṣopāyasārayoḥ mokṣopāyasāreṣu

Compound mokṣopāyasāra -

Adverb -mokṣopāyasāram -mokṣopāyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria