Declension table of ?mokṣiṇī

Deva

FeminineSingularDualPlural
Nominativemokṣiṇī mokṣiṇyau mokṣiṇyaḥ
Vocativemokṣiṇi mokṣiṇyau mokṣiṇyaḥ
Accusativemokṣiṇīm mokṣiṇyau mokṣiṇīḥ
Instrumentalmokṣiṇyā mokṣiṇībhyām mokṣiṇībhiḥ
Dativemokṣiṇyai mokṣiṇībhyām mokṣiṇībhyaḥ
Ablativemokṣiṇyāḥ mokṣiṇībhyām mokṣiṇībhyaḥ
Genitivemokṣiṇyāḥ mokṣiṇyoḥ mokṣiṇīnām
Locativemokṣiṇyām mokṣiṇyoḥ mokṣiṇīṣu

Compound mokṣiṇi - mokṣiṇī -

Adverb -mokṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria