Declension table of ?mokṣavādamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativemokṣavādamīmāṃsā mokṣavādamīmāṃse mokṣavādamīmāṃsāḥ
Vocativemokṣavādamīmāṃse mokṣavādamīmāṃse mokṣavādamīmāṃsāḥ
Accusativemokṣavādamīmāṃsām mokṣavādamīmāṃse mokṣavādamīmāṃsāḥ
Instrumentalmokṣavādamīmāṃsayā mokṣavādamīmāṃsābhyām mokṣavādamīmāṃsābhiḥ
Dativemokṣavādamīmāṃsāyai mokṣavādamīmāṃsābhyām mokṣavādamīmāṃsābhyaḥ
Ablativemokṣavādamīmāṃsāyāḥ mokṣavādamīmāṃsābhyām mokṣavādamīmāṃsābhyaḥ
Genitivemokṣavādamīmāṃsāyāḥ mokṣavādamīmāṃsayoḥ mokṣavādamīmāṃsānām
Locativemokṣavādamīmāṃsāyām mokṣavādamīmāṃsayoḥ mokṣavādamīmāṃsāsu

Adverb -mokṣavādamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria