Declension table of ?mokṣatīrtha

Deva

NeuterSingularDualPlural
Nominativemokṣatīrtham mokṣatīrthe mokṣatīrthāni
Vocativemokṣatīrtha mokṣatīrthe mokṣatīrthāni
Accusativemokṣatīrtham mokṣatīrthe mokṣatīrthāni
Instrumentalmokṣatīrthena mokṣatīrthābhyām mokṣatīrthaiḥ
Dativemokṣatīrthāya mokṣatīrthābhyām mokṣatīrthebhyaḥ
Ablativemokṣatīrthāt mokṣatīrthābhyām mokṣatīrthebhyaḥ
Genitivemokṣatīrthasya mokṣatīrthayoḥ mokṣatīrthānām
Locativemokṣatīrthe mokṣatīrthayoḥ mokṣatīrtheṣu

Compound mokṣatīrtha -

Adverb -mokṣatīrtham -mokṣatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria