Declension table of ?mokṣaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativemokṣaparāyaṇā mokṣaparāyaṇe mokṣaparāyaṇāḥ
Vocativemokṣaparāyaṇe mokṣaparāyaṇe mokṣaparāyaṇāḥ
Accusativemokṣaparāyaṇām mokṣaparāyaṇe mokṣaparāyaṇāḥ
Instrumentalmokṣaparāyaṇayā mokṣaparāyaṇābhyām mokṣaparāyaṇābhiḥ
Dativemokṣaparāyaṇāyai mokṣaparāyaṇābhyām mokṣaparāyaṇābhyaḥ
Ablativemokṣaparāyaṇāyāḥ mokṣaparāyaṇābhyām mokṣaparāyaṇābhyaḥ
Genitivemokṣaparāyaṇāyāḥ mokṣaparāyaṇayoḥ mokṣaparāyaṇānām
Locativemokṣaparāyaṇāyām mokṣaparāyaṇayoḥ mokṣaparāyaṇāsu

Adverb -mokṣaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria