Declension table of ?mokṣaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativemokṣaparāyaṇaḥ mokṣaparāyaṇau mokṣaparāyaṇāḥ
Vocativemokṣaparāyaṇa mokṣaparāyaṇau mokṣaparāyaṇāḥ
Accusativemokṣaparāyaṇam mokṣaparāyaṇau mokṣaparāyaṇān
Instrumentalmokṣaparāyaṇena mokṣaparāyaṇābhyām mokṣaparāyaṇaiḥ mokṣaparāyaṇebhiḥ
Dativemokṣaparāyaṇāya mokṣaparāyaṇābhyām mokṣaparāyaṇebhyaḥ
Ablativemokṣaparāyaṇāt mokṣaparāyaṇābhyām mokṣaparāyaṇebhyaḥ
Genitivemokṣaparāyaṇasya mokṣaparāyaṇayoḥ mokṣaparāyaṇānām
Locativemokṣaparāyaṇe mokṣaparāyaṇayoḥ mokṣaparāyaṇeṣu

Compound mokṣaparāyaṇa -

Adverb -mokṣaparāyaṇam -mokṣaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria