Declension table of ?mokṣamahāpariṣad

Deva

FeminineSingularDualPlural
Nominativemokṣamahāpariṣat mokṣamahāpariṣadau mokṣamahāpariṣadaḥ
Vocativemokṣamahāpariṣat mokṣamahāpariṣadau mokṣamahāpariṣadaḥ
Accusativemokṣamahāpariṣadam mokṣamahāpariṣadau mokṣamahāpariṣadaḥ
Instrumentalmokṣamahāpariṣadā mokṣamahāpariṣadbhyām mokṣamahāpariṣadbhiḥ
Dativemokṣamahāpariṣade mokṣamahāpariṣadbhyām mokṣamahāpariṣadbhyaḥ
Ablativemokṣamahāpariṣadaḥ mokṣamahāpariṣadbhyām mokṣamahāpariṣadbhyaḥ
Genitivemokṣamahāpariṣadaḥ mokṣamahāpariṣadoḥ mokṣamahāpariṣadām
Locativemokṣamahāpariṣadi mokṣamahāpariṣadoḥ mokṣamahāpariṣatsu

Compound mokṣamahāpariṣat -

Adverb -mokṣamahāpariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria