Declension table of ?mokṣadharmavyākhyā

Deva

FeminineSingularDualPlural
Nominativemokṣadharmavyākhyā mokṣadharmavyākhye mokṣadharmavyākhyāḥ
Vocativemokṣadharmavyākhye mokṣadharmavyākhye mokṣadharmavyākhyāḥ
Accusativemokṣadharmavyākhyām mokṣadharmavyākhye mokṣadharmavyākhyāḥ
Instrumentalmokṣadharmavyākhyayā mokṣadharmavyākhyābhyām mokṣadharmavyākhyābhiḥ
Dativemokṣadharmavyākhyāyai mokṣadharmavyākhyābhyām mokṣadharmavyākhyābhyaḥ
Ablativemokṣadharmavyākhyāyāḥ mokṣadharmavyākhyābhyām mokṣadharmavyākhyābhyaḥ
Genitivemokṣadharmavyākhyāyāḥ mokṣadharmavyākhyayoḥ mokṣadharmavyākhyāṇām
Locativemokṣadharmavyākhyāyām mokṣadharmavyākhyayoḥ mokṣadharmavyākhyāsu

Adverb -mokṣadharmavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria