Declension table of ?mokṣāntaraṅga

Deva

NeuterSingularDualPlural
Nominativemokṣāntaraṅgam mokṣāntaraṅge mokṣāntaraṅgāṇi
Vocativemokṣāntaraṅga mokṣāntaraṅge mokṣāntaraṅgāṇi
Accusativemokṣāntaraṅgam mokṣāntaraṅge mokṣāntaraṅgāṇi
Instrumentalmokṣāntaraṅgeṇa mokṣāntaraṅgābhyām mokṣāntaraṅgaiḥ
Dativemokṣāntaraṅgāya mokṣāntaraṅgābhyām mokṣāntaraṅgebhyaḥ
Ablativemokṣāntaraṅgāt mokṣāntaraṅgābhyām mokṣāntaraṅgebhyaḥ
Genitivemokṣāntaraṅgasya mokṣāntaraṅgayoḥ mokṣāntaraṅgāṇām
Locativemokṣāntaraṅge mokṣāntaraṅgayoḥ mokṣāntaraṅgeṣu

Compound mokṣāntaraṅga -

Adverb -mokṣāntaraṅgam -mokṣāntaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria